वांछित मन्त्र चुनें

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

अंग्रेज़ी लिप्यंतरण

indra kṣatram abhi vāmam ojo jāyathā vṛṣabha carṣaṇīnām | apānudo janam amitrayantam uruṁ devebhyo akṛṇor u lokam ||

पद पाठ

इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊँ॒ इति॑ । लो॒कम् ॥ १०.१८०.३

ऋग्वेद » मण्डल:10» सूक्त:180» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:38» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (चर्षणीनाम्) मनुष्यों के मध्य (वृषभ) वृषभ के समान बलवान् या सुखवर्षक (इन्द्र) राजन् ! तू (क्षत्रम्-वामम्) क्षत के त्राण करानेवाले वननीय (ओजः) बल को (अभि) अभिलक्षित करके (अजायथाः) प्रसिद्ध है (अमित्रयन्तं जनम्) शत्रुता करते हुए मनुष्य को (अपानुदः) नष्ट कर (देवेभ्यः) दिव्य गुणवाले तथा धन ज्ञान देनेवालों के लिए (उरु लोकम्-अकृणोः) विस्तृत दर्शनीय सुखस्थान को सम्पादित कर बना ॥३॥
भावार्थभाषाः - राजा को मनुष्यों में बलवान्, उनको सुख देनेवाला, आघात से बचानेवाला, धन ज्ञान देनेवालों के लिए सुखपूर्ण स्थान करनेवाला और शत्रुओं को नष्ट करनेवाला होना चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (चर्षणीनां वृषभ इन्द्र) मनुष्याणां मध्ये वृषभ इव बलवान् यद्वा मनुष्याणां सुखवर्षक राजन् ! त्वम् (क्षत्रं वामम्-ओजः-अभि-अजायथाः) प्रजानां क्षतस्य त्राणकरं वननीयं बलमभिलक्ष्य प्रसिद्धो भवसि (अमित्रयन्तं जनम्-अपानुदः) शत्रूयन्तं जनमपताडय नाशय (देवेभ्यः-उरु लोकम्-अकृणोः) दिव्यगुणवद्भ्यो दातृभ्यश्च विस्तीर्णं दर्शनीय सुखस्थानं कुरु-सम्पादय ॥३॥